A 196-4 Śivārcanacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 196/4
Title: Śivārcanacandrikā
Dimensions: 39 x 12.5 cm x 136 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/77
Remarks: b Śrīnivāsa Bhaṭṭā, up to? prakāśa 18; A 1253/8
Reel No. A 196-4 Inventory No. 66666
Title Śivārcanacandrikā
Author Śrīnivāsa Bhaṭṭa
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 39.0 x 12.5 cm
Folios 138
Lines per Folio 10
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/77
Manuscript Features
62nd folio of the MS is re-foliated as 81; text goes continue.
Excerpts
Beginning
❖ oṃ namaḥ śrīgurave ||
śrīmantaṃ sindhurāsyaṃ śaśiśakaladharaṃ bandhujīvābhirāmaṃ
dānādbhiḥ siktagaṇḍaskhaladalikalabhāllīlayā khelayantaṃ |
pratyūhadhvāntabhānuṃ pṛthutarajaṭharaṃ brahmaviṣṇvīṣavandyaṃ
vande sindūrapūrair girivarasutayācarccitottu[ṃ]gakuṃbhaṃ ||
vande śaṃkaram aṃkarūḍhagirijāvaktrāravindaṃ mudā
paśyantaṃ nayanāncalena vilad dṛkcañcarīkāñcitaṃ
mandasmeramava(!)ndam indusakalacchāyacchalenormiṣu
preṅkhadbālam abālakhelanavalan mandākinīśekharaṃ ||
…
tatra dīkṣāvidhiṃ vaktum ādau śrīgurulakṣaṇaṃ
sacchisyalakṣaṇaṃ paścād asac chiṣyasya lakṣaṇaṃ || (fol. 1v1–3, 2r3)
End
citāṃgārasthiniryāsaś citāsthiko ilādravaḥ |
kalā pippalī | rāmaṭhaṃ hiṃguḥ śuṃhī sekuṃḍa iti kānyakubjabhāṣā nā⟨ma⟩mobhapadasthānamārayemārayeti ca bhūtavārabhaumavārokoṭare kāraskaro viṣabṛkṣaḥ yasya bījaṃ kucilā iti prasiddhaṃ ||
suṃdarācāryyaśiṣyeṇa śrīnivāsena dhīmatā |
camdrikāyāṃ paṇītāyāṃ prakāśoṣṭādaśo [ʼ]gamat || || || (fol. 155v11–13)
Colophon
|| iti śrīsundarācāryaśiṣyaśrīnivāsabhaṭṭena ciracitāyāṃ śivārccaṇacaṃdrikāyām astādaśa(!) prakāśa (!) || (fol. 155v on the margin)
Microfilm Details
Reel No. A 196/4
Date of Filming 07-11-1971
Exposures 140
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 131v–132r
Catalogued by MS
Date 11-06-2008
Bibliography